09 November 2009

Bhaktamar Stotra by Acarya Manatunga # 10

Stotra
naatyadbhutam bhuvanabhuushana bhuutanaatha
bhuutairgunairbhuvi bhavantambhiishtuvantah
tulyaa bhavanti bhavato nanu tena kim vaa
bhuutyaashritam ya iha naatnasamam karoti [10]

Pronounciation
nAtyadbhutaM bhuvanabhUSaNa bhUtanAtha
bhUtairguNairbhuvi bhavantambhISTuvantah
tulyA bhavanti bhavato nanu tena kiM vA
bhUtyAzritam ya iha nAtnasamaM karoti [10]

Meaning
O lord, true jewel of the world,
You are the abode of truth and good qualities.
It is no wonder that those who extol your virtues,
become like you.What use is a master,
Who does not help his servants become like himself?

No comments:

Post a Comment